Pronouns     

1st Person | Masc 3rd Person
2nd Person | Neuter 3rd Person
Demonstr. Adj | Neuter 3rd Person

Not only nouns and adjectives, but also Sanskrit pronouns encode case, gender, and number like English him his (case 2 & 6), he it she (gender M N F), I we (sg pl), but 7 cases x 3 genders x 3 numbers (dual!) and mostly all filled out. English is a pile of shards from the great collapsing tower of Proto Indo European pronouns, if Sanskrit is any measure. Certainly there's no enormous hole like English has, unable to distinguish singular and plural you, except in dialects with y'all (SE US) and you'ns (Pittsburgh). If you're into pronouns, here's the limit.

(As elsewhere, bold font encodes redundancy: a non-bold element re-uses a first-occurrence, bold element in the same column of the same paradigm, or the same column-and-row of a different paradigm.)

1st person (उत्तमपुरुष्)

Goldman p71
CaseSingularDualPluralOrdinal
Nom 
aham aavaam vayamv1
Acc
maam | maa aavaam asmaan | nahv2
Instr
mayaa aavaabhyaamasmaabhihv3
Dat
mahyam | meaavaabhyaamasmabhyam | nahv4
Abl
mat aavaabhyaamasmatv5
Gen
mama | me aavayoh asmaakam | nahv6
Loc
mayi aavayoh asmaasuv7

2nd person (मध्यमपुरुष्)

Goldman p72
CaseSingularDualPluralOrdinal
Nom 
tvam yuvaam yuuyaamv1
Acc
tvaam yuvaam yuSmaan | vahv2
Instr
tvayaa yuvaabhyaamyuSmabhihv3
Dat
tubhyam | teyuvaabhyaamyuSmabhyam | vahv4
Abl
tvatyuvaabhyaamyuSmatv5
Gen 
tava | teyuvayoh yuSmaakam | vahv6
Loc 
tvayi yuvayoh yuSmaasuv7

 

 

 

 

Masculine 3rd person (प्रथमपुरुष्)

Goldman p83
CaseSingularDualPluralOrdinal
Nom 
sah tau tev1
Acc
tam tau taanv2
Instr
tena taabhyaamtaihv3
Dat
tasmai taabhyaamtebhyahv4
Abl
tasmaattaabhyaamtebhyahv5
Gen 
tasya tayoh teSaamv6
Loc 
tasmin tayoh teSuv7

Neuter 3rd person (प्रथमपुरुष्)

Goldman p83
CaseSingularDualPluralOrdinal
Nom 
tat te taaniv1
Acc
tat te taaniv2
Instr
tena taabhyaamtaihv3
Dat
tasmai taabhyaamtebhyahv4
Abl
tasmaattaabhyaamtebhyahv5
Gen 
tasya tayoh teSaamv6
Loc 
tasmin tayoh teSuv7

Feminine 3rd person (प्रथमपुरुष्)

Goldman p84
CaseSingularDualPluralOrdinal
Nom 
saa te taahv1
Acc
taam te taahv2
Instr
tayaa taabhyaamtaabhihv3
Dat
tasyai taabhyaamtaabhyahv4
Abl
tasyaahtaabhyaamtaabhyahv5
Gen 
tasyaah tayoh taasaamv6
Loc 
tasyaamtayoh taasuv7

| My Sanskrit Home | Devanagari Script | Grammar | Verbs | Nouns | Pronouns | Morphology | Compounds | Indeclinables |