Cat, Horse, Monkey, Dog

Child, Healer, Controller, Love
6 sentence story
homework for Sanskrit 103
5/28/24


1:
Cat loved Horse; he slept on her broad warm back in the barn in the farm in the forest; but Cat was wild, and young and sharp of claw, and scarred Horse's back with his thoughtless clawing.
बिडालः अश्वाम् प्रेम्णा अपश्यत् सः तस्याः उष्णविस्तृतपृष्ठे सुष्वापौ कोष्ठे कृषिक्षेत्रे वने किन्तु बिडालः युवा वन्यः तीक्ष्णनखः च सः च तस्याः पृष्ठे अचेतननखैः दागं कृतवान्
 

2:

BossMonkey swung from tree to barn rafters, saw the blood on Horse, attacked Cat and exiled him to the forest and lived happily by driving Horse around the farm, driving, driving, making Horse tired and miserable from constant work.
नेता वानरः वृक्षेभ्यः कोष्ठस्य स्तम्भान् प्रत्यडुलत् सः अश्वस्य उपरि रक्तं दृष्टवान् तथा बिडालेन युद्धं कृतवान् च तं वने निवसितुं गन्तुं बाध्यं कृतवान् च सुखं अवसत् अश्वां सर्वं दिवसं चालयित्वा च चालयितुं, चालयितुं, अश्वं नित्यकार्यात् श्रान्तं दुःखितं च अकार्शीत्
 

3:

Cat in the forest met WiseDog, and told him Horse's sad story, so they went to rescue Horse from BossMonkey
बिडालः बुद्धिमान् कुक्कुरं मिलितवान् अश्वस्य दुःखदं च कथां तस्मै अकथत् अतः ते वानरात् अश्वं उद्धारयितुं गतवन्तः
 

4:

There was a battle in the field in the forest, Cat and Dog killed BossMonkey and freed Horse, but Cat also lay dying.
धर्मक्षेत्रे कुक्कुरक्षेत्रे समवेता युयुत्स्सवः बिडालः श्वः च वानरं मारितवन्तौ च अश्वां मोक्षयितुम परन्तु बिडालः अपि म्रियमाणः उपविष्टवान्
 

5:

Cat made WiseDog promise for him to take care of Horse, please love each other.
बिडालः कुक्कुरेण प्रतिज्ञां कर्तुं पृष्टवान् अश्वां पालनं कर्तुं तस्याः प्रेम्णः च
 

6:

So WiseDog slept on Horse's broad warm back, and took care of her forever after, and Horse was happy.
अतःबुद्धिमान् कुक्कुरः सुप्तवान् उष्णविस्तृतपृष्ठे तस्याः पालनं च कृतवान् अनन्तकालं यावत् तावत् अश्वाः च प्रसन्नः आसीत्
 

7:

The End.
कथायाः समाप्ता
 


 

This story was autoformatted using Translation Graph software.
 

 


Feedback, corrections, comments, suggestions?
(will not be shared or abused)
Comment:
                                          Feedback is welcome.
Copyright © 2024 Thomas C. Veatch. All rights reserved.
Created: May 28, 2024