Cat loved Horse; | he slept on her broad warm back | in the barn in the farm in the forest; | but Cat was wild, and young and sharp of claw, | and scarred Horse's back | with his thoughtless clawing. |
बिडालः अश्वाम् प्रेम्णा अपश्यत् | सः तस्याः उष्णविस्तृतपृष्ठे सुष्वापौ | कोष्ठे कृषिक्षेत्रे वने | किन्तु बिडालः युवा वन्यः तीक्ष्णनखः च | सः च तस्याः पृष्ठे | अचेतननखैः दागं कृतवान् |
2:
BossMonkey swung from tree to barn rafters, | saw the blood on Horse, attacked Cat and | exiled him to the forest and | lived happily by driving Horse around the farm, | driving, driving, | making Horse tired and miserable from constant work. |
नेता वानरः वृक्षेभ्यः कोष्ठस्य स्तम्भान् प्रत्यडुलत् | सः अश्वस्य उपरि रक्तं दृष्टवान् तथा बिडालेन युद्धं कृतवान् च | तं वने निवसितुं गन्तुं बाध्यं कृतवान् च | सुखं अवसत् अश्वां सर्वं दिवसं चालयित्वा च | चालयितुं, चालयितुं, | अश्वं नित्यकार्यात् श्रान्तं दुःखितं च अकार्शीत् |
3:
Cat in the forest met WiseDog, | and told him Horse's sad story, | so they went to rescue Horse from BossMonkey |
बिडालः बुद्धिमान् कुक्कुरं मिलितवान् | अश्वस्य दुःखदं च कथां तस्मै अकथत् | अतः ते वानरात् अश्वं उद्धारयितुं गतवन्तः |
4:
There was a battle in the field in the forest, | Cat and Dog killed BossMonkey and | freed Horse, | but Cat also lay dying. |
धर्मक्षेत्रे कुक्कुरक्षेत्रे समवेता युयुत्स्सवः | बिडालः श्वः च वानरं मारितवन्तौ च | अश्वां मोक्षयितुम | परन्तु बिडालः अपि म्रियमाणः उपविष्टवान् |
5:
Cat made WiseDog promise for him | to take care of Horse, | please love each other. |
बिडालः कुक्कुरेण प्रतिज्ञां कर्तुं पृष्टवान् | अश्वां पालनं कर्तुं | तस्याः प्रेम्णः च |
6:
So WiseDog slept on Horse's broad warm back, | and took care of her forever after, | and Horse was happy. |
अतःबुद्धिमान् कुक्कुरः सुप्तवान् उष्णविस्तृतपृष्ठे | तस्याः पालनं च कृतवान् अनन्तकालं यावत् | तावत् अश्वाः च प्रसन्नः आसीत् |
7:
The End. |
कथायाः समाप्ता |